________________
दशवकालिकसूत्र
(१६)
मूल- गोयरग्गपविट्ठो उ वच्चमुत्तं न धारए ।
ओगासं फासुयं नच्चा अन्नविय वोसिरे ॥ संस्कृत- गोचराग्रप्रविष्टस्तु वर्षोमूत्रं न धारयेत् ।
अवकाशं प्रासुकं ज्ञात्वा अनुज्ञाप्य व्युत्सृजेत् ॥
(२०) मूल- नीयदुवार तमसं कोहगं परिवज्जए ।
अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा । संस्कृत- नीचद्वारं तमो (मयं) कोष्ठकं परिवर्जयेत् । अचक्षुर्विषयो यत्र प्राणाः दुष्प्रतिलेख्यकाः ।।
(२१) मूल- जत्थ पुप्फाई बीयाई विप्पइण्णाई कोट्ठए ।
अहुणोवलित उल्लं दठूण परिवज्जए । संस्कृत- यत्र पुष्पाणि बीजानि विप्रकीर्णानि कोष्ठके । अधुनोपलिप्तमाद्रं दृष्ट्वा परिवर्जयेत् ॥
(२२) मूल- एलगं दारगं साणं वच्छगं वावि कोट्ठए ।
उल्लंधिया न पविसे विऊहित्ताण व संजए । संस्कृत- एडकं दारकं श्वानं वत्सकं वापि कोष्ठके । उल्लंघ्य न प्रविशेत् व्यूह्य वा संयतः ।।
(२३) मूल- असंसत पलोएज्जा नाइदूरावलोयए ।
उप्फुल्लं न विणिज्झाए निय?ज्ज अयंपिरो॥ संस्कृत- असंसक्त प्रलोकेत नातिदूरमवलोकेत ।
उत्फुल्लं न विनिध्यायेत् निवर्तेताजल्पिता ।।