SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (१६) मूल- गोयरग्गपविट्ठो उ वच्चमुत्तं न धारए । ओगासं फासुयं नच्चा अन्नविय वोसिरे ॥ संस्कृत- गोचराग्रप्रविष्टस्तु वर्षोमूत्रं न धारयेत् । अवकाशं प्रासुकं ज्ञात्वा अनुज्ञाप्य व्युत्सृजेत् ॥ (२०) मूल- नीयदुवार तमसं कोहगं परिवज्जए । अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा । संस्कृत- नीचद्वारं तमो (मयं) कोष्ठकं परिवर्जयेत् । अचक्षुर्विषयो यत्र प्राणाः दुष्प्रतिलेख्यकाः ।। (२१) मूल- जत्थ पुप्फाई बीयाई विप्पइण्णाई कोट्ठए । अहुणोवलित उल्लं दठूण परिवज्जए । संस्कृत- यत्र पुष्पाणि बीजानि विप्रकीर्णानि कोष्ठके । अधुनोपलिप्तमाद्रं दृष्ट्वा परिवर्जयेत् ॥ (२२) मूल- एलगं दारगं साणं वच्छगं वावि कोट्ठए । उल्लंधिया न पविसे विऊहित्ताण व संजए । संस्कृत- एडकं दारकं श्वानं वत्सकं वापि कोष्ठके । उल्लंघ्य न प्रविशेत् व्यूह्य वा संयतः ।। (२३) मूल- असंसत पलोएज्जा नाइदूरावलोयए । उप्फुल्लं न विणिज्झाए निय?ज्ज अयंपिरो॥ संस्कृत- असंसक्त प्रलोकेत नातिदूरमवलोकेत । उत्फुल्लं न विनिध्यायेत् निवर्तेताजल्पिता ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy