________________
दशवकालिक सूत्र
(७) मूल- कहं चरे कहं चिढे कहमासे कहं सए ।
कहं भुजंतो भासंतो पावं कम्मं न बंधई ॥ संस्कृत- कथं चरेत् कथं तिष्ठेत् कथमासीत् कथं शयीत ।'
कथं भुजानो भाषमाणः पापं कर्म न बध्नाति ॥
मूल- जयं चरे जयं चिठे जयमासे जयं सए ।
जयं भुजंतो भासंतो पावं कम्मं न बंधई ॥ संस्कृत .. यतं चरेद् यतं तिष्ठेद् यतमासीत यतं शयीत । यतं भुजानो भाषमाणः पापं कर्म न बध्नाति ॥ .
(९) मूल- सम्वभूयप्पभूयस्स सम्मं भूयाइ पासओ ।
पिहियासवस्स दंतस्स पावं कम्मं न बंधई ॥ संस्कृत- सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः । पिहितास्रवस्य दान्तस्य पापं कर्म न बध्यते ॥ - -
(१०) मूल- पढमं नाणं तओ बया, एवं चिट्ठइ सव्वसंजए ।
अन्नाणी कि काही किंवा नाहिइ छेय पावगं ।। संस्कृत- प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः ।
अज्ञानी कि करिष्यति, किं वा ज्ञास्यति छेक पापकम् ।।
मूल- सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं ।
उभयं पि जाणइ सोच्चा जं छेयं तं समायरे ॥ संस्कृत- श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम् ।
उभयमपि जानाति श्रुत्वा यच्छेकं तत्समाचरेत् ॥