________________
२७८
संस्कृत
मूल
संस्कृत
यस्यैवमात्मा तु भवेन्निश्चितः त्यजेद्देहं न खलु धर्मशासनम् । तं तादृशं न प्रचालयन्तीन्द्रियाणि उपयद् वाता इव सुदर्शनं गिरिम् ।। (१८)
इन्वेव संपत्सिय बुद्धिमं नरो आयं उवायं विविहं वियाणिया । वाया अमाणसेणं तिगुत्तिगुतो जिणवयणमहिट्ठिनासि ॥
काएण
इत्येवं संदृश्य बुद्धिमान् नरः
आयमुपायं विविधं विज्ञाय । कायेन वाचाथ मानसेन त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत्
पढमा रहबक्का चूलिया सम्मठे ।
[]
दशवेकालिकसूत्र
- त्ति बेमि
- इति ब्रवीमि