________________
२७६
दशवकालिकसूत्र
संस्कृत
भुक्त्वा भोगान् प्रसह्यचेतसा
तथाविधं कृत्वाऽसंयम बहुम् । गति च गच्छेदनभिध्यातां दुःखां
बोधिश्च तस्य नो सुलभा पुनः पुनः ।।
मूल
इमस्स ता नेरइयस्स जंतुणो
दुहोवणीयस्स किलेसवत्तिणो । पलिओवमं झिज्जइ सागरोवमं
किमंग पुण मज्म इमं मणोदुहं ॥ अस्य तावन्नारकस्य जन्तोः
उपनीतदुःखस्य क्लेशवृत्तेः । पल्योममं क्षीयते सागरोपमं
किमङ्ग पुनर्ममेदं मनोदुःखम् ।।
संस्कृत
मूल
न मे चिरं दुक्खमिणं भविस्सई
असासया भोग पिवास जंतुणो । न चे सरीरेण इमेण वेस्सई
अविस्सई जीवियपज्जवेण मे॥ न मे चिरं दुःखमिदं भविष्यति
अशाश्वती भोग पिसासा जन्तोः । न चेच्छरीरेणानेनापैष्यति
अपेष्यति जीवित-पर्यवेण मे ।।
संस्कृत
जस्सेवमप्पा उ हवेज्ज निच्छिओ
चएज्ज देहं न उ धम्मसासणं । तं तारिसं नो पयलेति इंदिया
उतवाया व सुदसणं गिरि ॥