________________
२५४
दशवकालिकसूत्र
मल
सम्मद्दिठी सया अमूढे
अस्थि हु नाणे तवे संजमे य । तवसा धुणइ पुराण पावगं
मणवयणकायसंवुडे जे स भिक्ख ।। संस्कृत- सम्यग्दृष्टिः सदाऽमूढोऽस्ति खलु ज्ञानं तपः संयमश्च । तपसा धुनोति पुराणपावकं सुसंवृतमनोवाक्कायः यः स भिक्षुः ।।
(८) मूल- तहेव असणं पाणगं वा
विविहिं खाइम-साइमं लभित्ता । होही अट्ठो सुए परे वा
तं न निहे न निहावए जे स भिक्खू ॥ संस्कृत- तथवाशनं पानकं वा
विविधं खाद्य स्वाद्य लब्ध्वाः । भविष्यत्यर्थः श्वः परस्मिन् वा तं न निदध्यान निधापयेद्यः स भिक्षुः ।।
(8) मूल
तहेव असणं पाणगं वा
विविहं खाइम - साइमं लभित्ता । छदिय साहम्मियाण भुजे
मोच्चा सज्झायरए य जे स भिक्खू ।। तथैवाशनं पानकं वा
विविधं खाद्य स्वाद्य लब्ध्वा । छन्दयित्वा साधर्मिकान् भुजीत,
भुक्त्वा स्वाध्यायरतश्च यः स भिक्षु ।।
संस्कृत