SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५४ दशवकालिकसूत्र मल सम्मद्दिठी सया अमूढे अस्थि हु नाणे तवे संजमे य । तवसा धुणइ पुराण पावगं मणवयणकायसंवुडे जे स भिक्ख ।। संस्कृत- सम्यग्दृष्टिः सदाऽमूढोऽस्ति खलु ज्ञानं तपः संयमश्च । तपसा धुनोति पुराणपावकं सुसंवृतमनोवाक्कायः यः स भिक्षुः ।। (८) मूल- तहेव असणं पाणगं वा विविहिं खाइम-साइमं लभित्ता । होही अट्ठो सुए परे वा तं न निहे न निहावए जे स भिक्खू ॥ संस्कृत- तथवाशनं पानकं वा विविधं खाद्य स्वाद्य लब्ध्वाः । भविष्यत्यर्थः श्वः परस्मिन् वा तं न निदध्यान निधापयेद्यः स भिक्षुः ।। (8) मूल तहेव असणं पाणगं वा विविहं खाइम - साइमं लभित्ता । छदिय साहम्मियाण भुजे मोच्चा सज्झायरए य जे स भिक्खू ।। तथैवाशनं पानकं वा विविधं खाद्य स्वाद्य लब्ध्वा । छन्दयित्वा साधर्मिकान् भुजीत, भुक्त्वा स्वाध्यायरतश्च यः स भिक्षु ।। संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy