________________
दसम स भिक्खु अज्झयणं
(१)
निक्खम्ममाणाए बुद्धवयणे
निच्चं चित्तसमाहिओ हवेज्जा । इत्थीण वसं न यावि गच्छे
वंतं नो पडियायई जे स भिक्खू । निष्क्रम्याज्ञया बुद्धवचने
नित्यं समाहितचित्तो भवेत् । स्त्रीणां वशं न चापि गच्छेद् ___ वान्तं न प्रत्यादत्त यः स भिक्ष:।।
संस्कृत
मूल
पुढवि न खणे न खणावए ___सीओदगं न पिए न पियावए । अगणिसत्यं जहा सुनिसियं
तं न जले न जलावए जे स भिक्खू ॥ संस्कृत- पृथ्वी न खनेन्न खानयेत्, शीतोदकं न पिबेन पाययेत् ।
अग्निशस्त्रं यथा सुनिशितं तन्न ज्वलेन ज्वलयेद्यः स भिक्षु ।।
मूल
अनिलेण न वीए न बीयावए
हरियाणि न छिदे न छिदावए । बीयाणि सया विवज्जयंतो
सच्चित नाहारए जे स भिक्खू ।