SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र २३२ (६) सक्का सहे आसाए कंटया अओमया उच्छहया नरेणं । अणासए जो उ सहेज्ज कंटए वईमए कण्णसरे स पुज्जो॥ शक्याः समाशयः कण्टकः अयोमया उत्सहमाणेण नरेण । अनाशया यस्तु सहेत कण्टकान् वाङ्मयान् कर्णशरान् स पूज्यः ।। संस्कृत मूल मुहत्तदुक्खा हु हवंति कंटया अओमया ते वि तओ सुउद्धरा । वाया • दुरुत्तागि दुखराणि वेराणुबधीणि महाभयाणि ॥ मुहूर्तदुःखास्तु भवन्ति कण्टकाः अयोमयास्तेऽपि ततः सूद्धराः । वाग • दुरुक्तानि दुरुद्धराणि वैरानुबन्धीनि महाभयानि ॥ संस्कृत मूल समावयंता वयणाभिघाया कणंगया दुम्मणियं जणंति । धम्मो ति किच्चा परमग्गसूरे जिइ दिए जो सहई स पुज्जो॥ समापतन्तो वचनाभिघाताः कर्णंगता दौर्मनस्यं जनयन्ति । धर्मेति कृत्वा परमाग्रसूरोः जितेन्द्रियो यः सहते स पूज्यः ।। संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy