________________
दशवकालिकसूत्र
२३२
(६) सक्का सहे आसाए कंटया
अओमया उच्छहया नरेणं । अणासए जो उ सहेज्ज कंटए
वईमए कण्णसरे स पुज्जो॥ शक्याः समाशयः कण्टकः
अयोमया उत्सहमाणेण नरेण । अनाशया यस्तु सहेत कण्टकान्
वाङ्मयान् कर्णशरान् स पूज्यः ।।
संस्कृत
मूल
मुहत्तदुक्खा हु हवंति कंटया
अओमया ते वि तओ सुउद्धरा । वाया • दुरुत्तागि दुखराणि
वेराणुबधीणि महाभयाणि ॥ मुहूर्तदुःखास्तु भवन्ति कण्टकाः
अयोमयास्तेऽपि ततः सूद्धराः । वाग • दुरुक्तानि दुरुद्धराणि
वैरानुबन्धीनि महाभयानि ॥
संस्कृत
मूल
समावयंता वयणाभिघाया
कणंगया दुम्मणियं जणंति । धम्मो ति किच्चा परमग्गसूरे
जिइ दिए जो सहई स पुज्जो॥ समापतन्तो वचनाभिघाताः
कर्णंगता दौर्मनस्यं जनयन्ति । धर्मेति कृत्वा परमाग्रसूरोः
जितेन्द्रियो यः सहते स पूज्यः ।।
संस्कृत