________________
२२०
मूल- तहेव दीसंति
संस्कृत — तथैव दृश्यन्ते
मूल
मूल -
मूल
तहेव
दीसंति
संस्कृत -- तथैवाविनीतात्मानो
दृश्यन्ते
तथैव
दृश्यन्ते
मस्कृत
तव
दीसंति
-
संस्कृत - ये
(2)
सुविणीयप्पा लोगंसि नर-नारिओ । सुहमेहता इटिं पत्ता महायसा ॥
दशवैकालिकसूत्र
नर
नार्यः ।
सुविनीतात्मानो लोके सुखमेधमाना ऋद्धि प्राप्ता महायशसः ।।
( १० - ११)
अविणीयप्पा देवा जक्खा य गुज्झगा ।
दुहमेहंता अभियोगमुट्ठिया ॥ सुविणीयप्पा देवा जक्खा य गुज्झगा । सुहमेहंता इटिं पत्ता महायसा ॥
-
देवा यक्षाश्च गुह्यकाः । दुःखमेधमाना आभियोग्यमुपस्थिताः ॥ सुविनीतात्मानो देवा यक्षाश्च गृह्यकाः । सुखमेधमाना ऋद्धि प्राप्ता महायशसः ।। (१२) जे आयरिय- उवज्झायाणं सुस्सुसा arjकरा । तेसि सिक्खा पवति जलसित्ता इव पायवा ॥
आचार्योपाध्याययोः
सुश्रूषावचनकराः । तेषां शिक्षा प्रवर्धन्ते जलसिक्ता इव पादपाः ॥ ( १३ – १४ ) अप्पणट्ठा परट्ठा वा सिप्पा णेउणियाणि य । गिहिणो उवभोगट्ठा इह लोगस्स कारणा ॥ जेण बंध वहं घोरं परियावं च दारुणं । सिक्खमाणा नियच्छंति जुत्ता ते ललिइंदिया ॥
आत्मार्थं
परार्थं वा शिल्पानि नैपुण्यानि च ।
गृहिण
उपभोगार्थं इहलोकस्य कारणाय ।।
येन बन्धं वधं घोरं परितापं च दारुणम् ।
शिक्षमाणा नियच्छन्ति युक्तास्ते
ललितेन्द्रियाः ॥