________________
२१६
मूल
संस्कृत-
---
मूल --
मूल
संस्कृत
(४)
विजयं पि जो उवाएणं चोइओ दिव्यं सो सिरिमेज्जति दंडेण
--
विनयमपि य उपायेन चोदितः दिव्यां स श्रियमायान्तीं दण्डेन
( ५-६ )
संस्कृत - तथैवाविनीतात्मान
दृश्यन्ते
तथैव
दृश्यन्ते
तहेव
दोसंति
अविणीयप्पा उववज्झा हया गया ।
तहेव दीसंति दुहमेहंता अभिगमुट्ठिया ॥ सुविणीयप्पा उववज्झा हया गया । सुहमेहता इढिपत्ता महायसा ॥
दशवेकालिकसूत्र
कुप्पई नरो । पहिए |
तहेव
दीसंति
कुप्यति नरः । प्रतिषेधति ॥
उपवाह्या हया गजाः ।
दुःखमेधमानाः अभियोग्यमुपस्थिताः ॥ मुविनीतात्मान उपवाह्या या गजाः । सुखमेधमानाः ऋद्धि प्राप्ता महायशसः ॥
(७–८) अविणोयप्पा लोगंसि नर-नारिओ ।
विगलितेंदिया ||
दुहमेहंता छाया दंड-सत्थ परिजुष्णा असम्भ वयणेहि य । कलुणा विवन्नछंश खुप्पिवासाए - परिगया ||
-
नायः ।
तथैवाविनीतात्मानो लोके नर दृश्यन्ते दुःखमेघमाना 'छाता' विकलितेन्द्रियाः ।। दण्ड-शस्त्राभ्यां परिजीर्णाः
वचनश्च ।
असभ्य विपन्नच्छन्दसः क्षुत्पिपासया परिगताः ।।
करुणा