________________
मूल
संस्कृत
मूल
―
संस्कृत
नवम विणयसमाही अज्मयणं
( पढम उद्देसो)
(१)
पंजा व कोहा व मयप्पमाया गुरुस्सगासे विजयं न सिक्खे । सो चेब उ तस्स अभूइभावो फलं व कीयस्स वहाय होइ ॥ स्तम्भाद्वा क्रोधाद्वा मायाप्रमादाद्
गुरु-सकाशे विनयं न शिक्षेत । स चंव तु तस्याभूतिभावः फलमिव कोचकस्य वधाय भवति ॥ (२) जे यावि मंदि त्ति गुरु विइत्ता डहरे इमे अप्पसुए त्ति नच्चा । होलंति मिच्छं पडिवज्जमाणा
करेंति आसायण ते गुरूणं ॥
ये चापि 'मन्द' इति गुरु विदित्वा 'डहरोऽयं' 'अल्पश्रुत' इति ज्ञात्वा । हीलयन्ति मिथ्या प्रतिपद्यमानाः
कुर्वन्त्याशातनां
२०४
गुरूणाम् ॥