________________
२०२
दशवकालिकसूत्र
(६४) से तारिसे बुक्ससहे जिईविए
सुए, जुत्ते अममे अकिंचणे । पिरायई कम्मघणम्मि अवगए
कसिणग्मपुगवगमेव चंदिमा।
-त्ति बेमि
संस्क्रत
स तादृशो दुःखसहो जितेन्द्रियः,
श्रु तेन युक्तोऽममोकिंचनः । विराजते कर्मघनेपगते
कृत्स्नाभ्रपुटापगमे इव चन्द्रमाः॥
-इति ब्रवीमि
. मट्ठमं मापार पणिही अन्मायणं सम्मत्त ।