________________
२००
मूल
संस्कृत - यया श्रद्धया निष्क्रान्तः
तामेवानुपालयेद्
मूल
संस्कृत
मूल
जाए सढाए निक्खंतो
तमेव अणुपालेज्जा
संस्कृत
(६१)
गुणे
गुणे
(६३)
सज्झाय सज्झाणरयस्स
विशुध्यते
(६२)
तबंचिमं
संजमजोगयं
च,
सज्झाय जोगं च सया अहिट्ठए । सूरे व सेनाए समत्तमाउहे अलमप्पणो होइ अल परेसिं ॥
तपश्चेदं संयमयोगं
च
स्वाध्याययोगं च सदाऽधिष्ठेत् । शूर इव सेनया समाप्तायुधे
saमात्मने
भवत्यलंपरेभ्यः ।।
परिणदुत्तमं ।
आयरियसम्मए ॥
पर्यायस्थानमुत्तमम् ।
आचार्यसम्म ॥
ताइणो
अपावभावस्स तवे
रयस्स ।
विसुजाई जं सि मलं पुरेकडं समोरियं रुप्पमलं व जोइणा ॥
स्वाध्याय-सद्ध्यान रतस्य
શશિ ક
त्रायिणोऽपापभावस्य तपसि रतस्य । यत्तस्य मलं पुराकृतं समीरितं रूममेट ज्योतिषा ॥