________________
१९८
दशवकालिकसूत्र
(५७) मूल- विभूसा इत्यिसंसग्गी पणीय रसभोयणं ।
नरस्सत्तगवेसिस्स विसं तालउड जहा ।। संस्कृत- विभूषा स्त्री-संसर्गः प्रणीत-रस-भोजनम् ।
नरस्यात्मगवेषिणो विषं तालपुटं यथा ॥
(५८---५९) मूल- अंग-पच्चंग-संगणं
चारल्लवियपेहियं । इत्थीणं तं न निज्माए काम- राग - विवढ्डणं । विसएसु मणुन्ने सु पेमं नाभिनिवेसए।
अणिज्चं तेसिं विनाय परिणामं पोग्गलाण उ ।। संस्कृत- अङ्ग-प्रत्यंग-संस्थानं चारुल्लपितप्रेक्षितम् ।
स्त्रीणां तन्न निध्यायेत् काम-राग-विवर्धनम् ।। विषयेषु मनोज्ञेषु प्रेम नाभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणाम पुद्गलानां तु ।।
(६०) सूल- पोग्गलाण परीणामं तेसिं नच्चा जहा तहा।
विणीयतहो विहरे सीईभूएण अप्पणा ॥ संस्कृत- पुद्गलानां परिणामं तेषां ज्ञात्वा यथा तथा ।
विनीतवृष्णो विहरेत् शीतीभूतेनात्मना।