________________
१८६
दशवकालिकसूत्र
(३०) मल- न बाहिर परिभवे अत्ताणं न समुक्कसे ।
सुयलामे न मजेज्जा जच्चा तवसि बुद्धिए । संस्कृत- न बाह्य परिभवेदात्मानं न समुत्कर्षयेत् ।
श्रुत लाभे न माद्यत, जात्या तपस्वि-बुद्ध,या ।।
मूल- से जाणमजाणं वा कटु आहम्मियं पयं ।
संवरे खिप्पमप्पाणं बोयं तं न समायरे ॥ संस्कृत- अथ जानन्न जानन् वा कृत्वा धार्मिकं पदम् । संवृणुयात् क्षिप्रमात्मानं द्वितीयं तं न समाचरेत् ।।
(३२) मूल- अणायारं परक्कम्म नेव गृहे न निण्हवे ।
सुई सया वियडभावे असंसत्ते जिइदिए । संस्कृत-- अनाचारं पराक्रम्य नैव गुहेत न निन्हुवीत ।
शचिः सदा विकटभावो ऽसंसक्तो जितेन्द्रियः ।।
(३३) मूल- अमोहं वयणं कुज्जा आयरियस्स महप्पणो ।
तं परिगिज्य वायाए कम्नुणा उववायए ॥ संस्कृत- अमोघं वचनं कुर्यादाचार्यस्य
महात्मनः। तत्परिगृह्य वाचा कर्मणोपपादयेत् ॥
मूल- अधुवं जीवियं नच्चा सिद्धिमग्गं वियाणिया।
विणियटेज्ज भोगेसु आउ परिमियमप्पणो॥ संस्कृत- अघ्र वं जीवितं ज्ञात्वा सिद्धिमार्ग विज्ञाय ।
विनिवर्तेत भोगेभ्यः आयुः परिमिति मात्मनः