SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८६ दशवकालिकसूत्र (३०) मल- न बाहिर परिभवे अत्ताणं न समुक्कसे । सुयलामे न मजेज्जा जच्चा तवसि बुद्धिए । संस्कृत- न बाह्य परिभवेदात्मानं न समुत्कर्षयेत् । श्रुत लाभे न माद्यत, जात्या तपस्वि-बुद्ध,या ।। मूल- से जाणमजाणं वा कटु आहम्मियं पयं । संवरे खिप्पमप्पाणं बोयं तं न समायरे ॥ संस्कृत- अथ जानन्न जानन् वा कृत्वा धार्मिकं पदम् । संवृणुयात् क्षिप्रमात्मानं द्वितीयं तं न समाचरेत् ।। (३२) मूल- अणायारं परक्कम्म नेव गृहे न निण्हवे । सुई सया वियडभावे असंसत्ते जिइदिए । संस्कृत-- अनाचारं पराक्रम्य नैव गुहेत न निन्हुवीत । शचिः सदा विकटभावो ऽसंसक्तो जितेन्द्रियः ।। (३३) मूल- अमोहं वयणं कुज्जा आयरियस्स महप्पणो । तं परिगिज्य वायाए कम्नुणा उववायए ॥ संस्कृत- अमोघं वचनं कुर्यादाचार्यस्य महात्मनः। तत्परिगृह्य वाचा कर्मणोपपादयेत् ॥ मूल- अधुवं जीवियं नच्चा सिद्धिमग्गं वियाणिया। विणियटेज्ज भोगेसु आउ परिमियमप्पणो॥ संस्कृत- अघ्र वं जीवितं ज्ञात्वा सिद्धिमार्ग विज्ञाय । विनिवर्तेत भोगेभ्यः आयुः परिमिति मात्मनः
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy