________________
१७८
दशवकालिकसूत्र
(११) गहणेसु न चिट्ठज्जा बीएसु हरिएसु वा ।
उदगम्मि तहा निच्चं उत्तिगपणगेसु वा॥ संस्कृत- गहनेषु न तिष्ठेद् बीजेषु हरितेषु वा ।
उदके तथा नित्यं उत्तिंगपनकेषु वा ।।
मूल- तसे पाणे न हिंसेज्जा वाया अदुव कम्मुणा ।
. उवरओ सव्वभूएसु पासज्ज विविहं जगं॥ संस्कृत- सान् प्राणान् न हिंस्यात् वाचा अथवा कर्मणा ।
उपरतः सर्वभूतेषु पश्येद् विविधं जगत् ।।
मूल- अट्ठ सुहुमाई पहाए जाइ जाणित्त, संजए ।
बयाहिगारी भूएसु आस चिट्ठ सएहि वा॥ संस्कृत- अष्टो सूक्ष्माणि प्रेक्ष्य यानि ज्ञात्वा संयतः । दयाधिकारी भूतेषु आस्व उत्तिष्ठ शेष्व वा ।।
(१४-१५) कयराई अट्ठ सुहुमाइं जाई पुच्छेज्ज संजए । इमाइ ताई मेहावी आइक्खेज्ज वियक्खणो॥ सिणेहं पुप्फ सुहम च पाणुत्तिगं तहेव य ।
पणगं बीयं हरियं च अंडसुहुमं च अमं ॥ संस्कृत- कतराणि अष्टौ सूक्ष्माणि यानि पृच्छेत्संयतः ।
इमानि तानि मेधावी आचक्षीत विचक्षणः ।। स्नेहं पुष्प-सूक्ष्मं च प्राणोत्तिंग तथैव च । पनकं बीज-हरितं च अण्डसूक्ष्मं चाष्टमम् ।।