________________
सत्तम वक्कसुद्धि अज्झयणं
मूल- चउण्हं खलु भासाणं परिसंखाय पन्न ।
बोण्हं तु विणयं सिक्खे दो न मासेज्ज सब्यसो॥ संस्कृत- चतसृणां खलु भाषाणां परिसंख्याय प्रज्ञावान् ।
द्वाभ्यां तु विनयं शिक्षेत दे न भाषेत सर्वशः।
मूल- जा य सच्चा अवत्तव्वा सच्चा-मोसा य जा मुसा ।
जा य बुद्ध हिंऽणाइना न तं भासेज्ज पनवं ॥ संस्कृत- या च सत्या अवक्तव्या सत्या-मृषा च य मृषा । या च बुद्ध रनाचीर्णा न तां भाषेत प्रज्ञावान् ।
(३-४) मूल- असच्चमोसं सच्चं च अणवज्जमकक्कसं ।
समुप्पेहमसंविद्ध गिरं मासेज्ज पनवं ॥ एयं च अट्ठमन्नं वा जं तु नामेइ सासयं ।
स भासं सच्चमोसं पि तं पि धीरो विवज्जए। संस्कृत- असत्यामृषां सत्यां च अनवद्यामकर्कशाम् ।
समुत्प्रेक्ष्य असंदिग्धां गिरं भाषेत प्रज्ञावान् । एवं चार्थमन्यं वा, यस्तु नामयति शाश्वतम् ।। स भाषा सत्यामृषा अपि तामपि धीरो विवर्जयेत् ।।
१४८