________________
संस्कृत
दशवकालिकसूत्र सओवसंता अममा अकिंचणा
सविज्जविज्जाणुगया जसंसिणो। उउप्पसन्न विमले व विमा सिद्धिं विमाणाइ उर्वति ताइणो॥
-त्तिबेमि क्षपयन्त्यात्मानममोहदर्शिनः
तपसि रताः संयममार्जवे गुणे। धुन्वन्ति पापानि पुराकृतानि
____नवानि पापानि न ते कुर्वन्ति । सदोपशान्ता अममा अकिञ्चना
स्वविद्याविद्यानुगता यशस्विनः । ऋतुप्रसन्ने विमल इव चन्द्रमा
सिद्धि विमानानि उपयान्ति त्रायिणः ।।
-इति ब्रवीमि
छठं महायारकहा अजायणं सम्मतं