________________
दशवकालिकसूत्र (५१-५२-५३) मूल- कंसेसु कंसपाएसु कुडमोएसु वा पुणो ।
मुंजतो असणपाणाइं आयारा परिभस्सइ॥ सीओवग समारंभे मत्तधोयण छड्डणे । जाई छन्नन्ति भूयाइं दिट्ठो तत्थ असंजमो॥ पच्छाकम्मं पुरेकम्मं सिया तत्थ न कप्पई ।
एयमढं न भुजति निगंथा गिहिमायणे । संस्कृत- कांस्येषु कांस्यपात्रेषु कुण्डमोदेषु वा पुनः ।
भुजानोऽशनपानादि आचारात् परिभ्रश्यति ॥ शीतोदक-समारम्भ
अमत्रधावनच्छर्दने । यानि क्षण्यन्ते भूतानि दृष्टस्तत्रासंयमः॥ पश्चात्कर्म पुराकर्म स्यात्तत्र न कल्पते । एतदर्थं न भुञ्जन्ते निग्रन्था गृहिभाजने ॥
. (५४–५५) मूल- आसंदी . पलियंकेसु मंचमासालएसु वा।
अणायरियमज्जाणं आसइत्त सइत्त. वा॥ नासंदी - पलियंकेसु न निसेज्जा पोढए ।
निग्गंथाऽपडिलेहाए बुद्धपुत्तमहिठ्ठगा । संस्कृत- आसन्दी - पर्यङ्कयोः मञ्चाशालकयोर्वा ।
अनाचरितमार्याणां आसितुं शयितुं वा ।। नासन्दी-पर्यङ्कयोः न निषद्यायां न पीठके । निर्ग्रन्थाः अप्रतिलेख्य बुद्धोक्ताधिष्ठातारः ।।
(५६-५७) मूल- गंभीर - विजया एए पाणा दुप्पडिलेहगा ।
आसंदी पलियंका य एयमझें विवज्जिया ॥ गोयरग्गपविठ्ठस्स निसज्जा जस्स कप्पई । इमेरिसमणायारं आवज्जइ अबोहियं ॥