________________
१३८
दशवकालिकसूत्र संस्कृत- त्रसकायं न हिसति मनसा वचसा कायेन ।
त्रिविधेन करणयोगेन संयताः सुसमाहिताः॥ त्रसकायं विहिंसन् हिनस्ति तु तदाश्रितान् । वसांश्च विविधान् प्राणान् चाक्ष षांश्चाचाक्ष षान् ।। तस्मादेनं विज्ञाय दोषं दुर्गतिवर्धनम् । त्रसकाय समारंभं यावज्जीवं वर्जयेत् ।।
(४७-४८) मूल- जाइ चत्तारिऽभोज्जाइं इसिगाहारमाईणि ।
ताइ तु विवज्जतो संजमं अणुपालए । पिंड सेज्जं च वत्थं च चउत्थं पायमेव य ।
अकप्पियं न इच्छेज्जा पडिगाहेज्ज कप्पियं ।। संस्कृत- यानि चत्वार्यभोज्यानि ऋषिणाऽहारादीनि ।
तानि तु विवर्जयन् संयममनुपालयेत् ॥ पिंडं शय्यां च वस्त्रं च चतुर्थ पात्रमेव च । अकल्पिकं नेच्छेत् प्रतिगृह्णीयात्कल्पिकम् ॥
(४९-५०) मूल- जे नियागं ममायंति कोयमुद्दे सियाहडं ।
वहं ते समणुजाणंति इय वृत्तं महेसिणा ॥ तम्हा असण-पाणाई कोयमुद्दे सियाह ।
वज्जति ठियप्पाणो णिग्गंथा धम्मजोविणो॥ संस्कृत- ये नित्या ममायन्ति क्रोतमोद्देशिकाहृतम् ।
वधं ते समनुजानन्ति इत्युक्त महर्षिणा ।। तस्मादशनपानादि क्रोतमौद्देशिकाहृतम् । वर्जयन्ति स्थितात्मानः निर्ग्रन्था धर्मजीविनः ।