________________
१२४
दशवकालिकसूत्र
मूल- नन्नत्थं एरिसं वृत्त जं लोए परमदुच्चरं ।
विउलट्ठाणमाइस्स न भूयं न भविस्सई ।। संस्कृत- नान्यत्र ईदृशमुक्त यल्लोके परमदुश्चरम् ।
विपुलस्थानभागिनः न भूतं न भविष्यति ।।
मूल- सखड्डगवियत्ताणं वाहियाणं च जे गुणा ।
अखंडफुडिया कायव्या तं सुणेह जहा तहा ॥ संस्कृत-- सक्षुल्लकव्यक्तानां व्याधितानां च ये गुणाः ।
अखण्डा स्फुटिताः कर्तव्याः तान् शृणुत यथा तथा ॥
मूल
दस अट्ठ य ठाणाई जाइं बालोवरज्माई । तत्थ अन्नयरे ठाणे जिग्गंथत्ताओ भस्सई ॥ वयछक्कं कायछक्कं अकप्पो गिहिमायणं । पलियंकं निसज्जा य सिणाणं सोहवज्जणं ॥
संस्कृत-- दशाष्टौ च स्थानानि यानि बालोऽपराध्यति ।
स्टान्यतरामद स्थाने निर्ग्रन्थत्वाद् अश्यति । व्रतषट्कं कायषट्कं अकल्पो गृहिभाजनम् । पर्यको निषद्या च स्नानं शोभा-वर्जनम् ॥