________________
१२०
दशकालिकसूत्र
मूल- सिक्विऊण भिक्खेसणसोहि संजयाण पुराण सगासे। ___ तत्थ भिक्खू सुप्पणिहिदिए तिव्वलज्ज गुणवं विहरेन्जासि ।।
-त्ति बेमि संस्कृत- शिक्षित्वा भिक्षषणाशुद्धि संयतानां बुद्धानां सकाशे । तत्र भिक्ष : सुप्रणिहितेन्द्रियः तीव्रलज्जो गुणवान् विहरेत् ॥
-इति ब्रवीमि
पंचमं पिसणा अजायणं सम्मत