________________
११२
दशवकालिकसूत्र संस्कृत- स्त्रियं पुरुषं वापि डहरं वा महान्तम् । ___ वन्दमाणो न याचेत नो चैनं परुषं वदेत् ।।
(३०) मूल- जे न वंदे न से कुप्पे वंदिओ न समुक्कसे ।
एवमन्ने समाणस्स सामण्णमणुचिट्ठई । संस्कृत- यो न वन्दते न तस्मै कुप्येत वन्दितो न समुत्कर्षेत् । एवमन्वेषमाणस्य
श्रामण्यमनुतिष्ठति ॥
(३१-३२) मूल- सिया एगइओ लद्ध लोभेण विणिगृहई ।
मा मेयं वाइयं संतं बठूर्ण सयमायए । अत्तद्वगुरुओ लुडो बहुं पावं पकुब्बई ।
दुत्तोसओ य से होइ निव्वाणं च गच्छई ।। संस्कृत- स्यादेकको लब्ध्वा लोभेन विनिगूहते ।
मामेदं दर्शितं सत् दृष्ट्वा स्वयमादद्यात् ।। आत्मार्थगुरुको लुब्धः बहुं पापं प्रकरोति । दुस्तोषकश्च स भवति निर्वाणं च न गच्छति ।।
मूल
सिया एगइओ लबु विविहं पाण-भोयणं । भद्दगं महगं मोच्चा विवणं विरसमाहरे ॥ जाणंतु ता इमे समणा आययट्ठी अयं मुणी । संतुट्ठो सेवई पंतं लहवित्ती सुतोसओ। पूयणट्ठी जसोकामी माण- सम्माण - कामए । बहुं पसई पावं मायासल्लं च कुब्बई ॥