________________
११०
दशवकालिकसूत्र
(२५) मूल- समुयाणं चरे भिक्खू , कुलं उच्चावयं सया ।
नीयंकुलमइक्कम्म ऊसढं नाभिधारए । संस्कृत- समुदानं चरेद् भिक्षां कुलं उच्चावचं सदा ।
नीचं कुलमतिक्रम्य उच्छृतं नाभिधारयेत् ॥
__ (२६) मूल-- अदीणो वित्तिमेसेज्जा न विसोएज्ज पंडिए ।
अमुच्छिओ भोयणम्मि मायने एसणारए॥ संस्कृत- अदीनो वृत्तिमेषयेत् न विषीदेत पण्डितः । अमूच्छितो भोजने मात्रज्ञ एषणारतः ।।
(२७) मूल-- बहुं परघरे अस्थि विविहं खाइमसाइमं ।
न तत्थ पंडियो कुप्पे इच्छा देज्ज परो न वा ॥ संस्कृत- बहु परगृहेऽस्ति विविधं खाद्य स्वाद्यम् । .. न तत्र पण्डितः कुप्येत इच्छा दद्यात् परो न वा ।।
(२८) मूल- सयणासण - वत्थं वा भत्त-पाणं व संजए ।
अतस्स न कुप्पेज्जा पच्चक्खे वि य दोसओ॥ संस्कृत- शयनासन - वस्त्रं वा भक्त-पानं वा संयतः । अददते न कुप्येत प्रत्यक्षेपि च दृश्यमाने ।
(२९) मूल- इत्थियं पुरिसं वावि उहरं वा महल्लगं ।
बंदमाणो न जाएज्जा नो य णं फरसं वए॥