________________
१०६
. दशवकालिकसूत्र
(१४---१५) मूल- उप्पलं पउमं वावि कुमुयं वा मगदंतियं । .
अन्न वा पुप्फ सच्चित्त तं च संलुचिया दए । तं भवे भत्त-पाणं तु सजयाण अकप्पियं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- उत्पलं पद्म वापि कुमुदं वा मगदन्तिकाम् ।
अन्यद्वा पुष्पसचित्त तच्च संलुच्य दद्यात् ।। तद्भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
__(१६---१७) मूल- उप्पलं पउमं वावि कुमुयं वा मगदंतियं ।
अन्नं वा पुप्फ सच्चित्तं तं र समद्दिया दए । तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- उत्पलं पद्म वापि कुमुदं वा मगदन्तिकाम् ।
अन्यद्वा पुष्प सचित्त तं च समृद्य दद्यात् ।। तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(१८-१६-२०) मूल- सालुयं वा विरालियं कुमुदुप्पलनालिय ।
मुणालियं सासवनालियं उच्छुखंड अनिव्वुडं ॥ तरुणगं वा पवालं रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरियस्स आमगं परिवज्जए॥ तरुणियं वा छिवाडि आमियं भज्जियं सई । दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥