________________
दशवकालिकसूत्र संस्कृत- तथवोच्चावचं पानं अथवा वार - घोवनम् ।
संस्वेदजं (संसेकजं) तण्डुलोदकं अधुना-धोतं विवर्जयेत् ।। यज्जानीयाच्चिराद् धोतं गत्या दर्शनेन वा । प्रतिपृच्छ य श्रुत्वा वा यच्च निःशङ्कितं भवेत् ॥ अजीवं परिणतं ज्ञात्वा प्रतिगृह्णीयात् संयतः । अथ शङ्कितं भवेत् आस्वाद्य रोचयेत् ।।
(७८) मूल- थोवमासायणट्ठाए हत्थगम्मि बलाहि मे ।
मा मे अच्चविलं पूइं नालं तण्हं विणितए ॥ संस्कृत- स्तोकमास्वादनार्थ हस्तके देहि मे । मा मे अत्यम्लं पूर्ति नालं तृष्णां विनेतुम् ॥
(७६) मूल- तं च अच्चविल पूई नालं तण्हं विणेत्तए ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- तच्चात्यम्लं पूर्ति नालं तृष्णां विनेतुम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(८०-८१) मूल- तं च होज्ज अकामेणं विमणेण पडिच्छयं ।
तं अप्पणा न पिवे नो वि अन्नस्स दावए । एगंतमवक्कमित्ता अचित्त पडिलेहिया ।
जयं परिठ्ठवेज्जा परिठ्ठप्प पडिक्कमे ॥ संस्कृत- तच्च भवेदकामेन विमनसा प्रतीप्सितम् ।
तद् आत्मना न पिबेत् नो अपि अन्यस्मै दापयेत् ॥ एकान्तमवक्रम्य अचित्तं प्रतिलेख्य । यतं परिस्थापयेत् परिस्थाप्य प्रतिकामेत् ।।