SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र संस्कृत- तथवोच्चावचं पानं अथवा वार - घोवनम् । संस्वेदजं (संसेकजं) तण्डुलोदकं अधुना-धोतं विवर्जयेत् ।। यज्जानीयाच्चिराद् धोतं गत्या दर्शनेन वा । प्रतिपृच्छ य श्रुत्वा वा यच्च निःशङ्कितं भवेत् ॥ अजीवं परिणतं ज्ञात्वा प्रतिगृह्णीयात् संयतः । अथ शङ्कितं भवेत् आस्वाद्य रोचयेत् ।। (७८) मूल- थोवमासायणट्ठाए हत्थगम्मि बलाहि मे । मा मे अच्चविलं पूइं नालं तण्हं विणितए ॥ संस्कृत- स्तोकमास्वादनार्थ हस्तके देहि मे । मा मे अत्यम्लं पूर्ति नालं तृष्णां विनेतुम् ॥ (७६) मूल- तं च अच्चविल पूई नालं तण्हं विणेत्तए । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- तच्चात्यम्लं पूर्ति नालं तृष्णां विनेतुम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (८०-८१) मूल- तं च होज्ज अकामेणं विमणेण पडिच्छयं । तं अप्पणा न पिवे नो वि अन्नस्स दावए । एगंतमवक्कमित्ता अचित्त पडिलेहिया । जयं परिठ्ठवेज्जा परिठ्ठप्प पडिक्कमे ॥ संस्कृत- तच्च भवेदकामेन विमनसा प्रतीप्सितम् । तद् आत्मना न पिबेत् नो अपि अन्यस्मै दापयेत् ॥ एकान्तमवक्रम्य अचित्तं प्रतिलेख्य । यतं परिस्थापयेत् परिस्थाप्य प्रतिकामेत् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy