SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 55 (७१–७२) सत्त चुण्णाई कोलचण्णाई सक्कुल फाणियं पूयं अन्नं वावि fararaमाण पसढं रएण देतियं पडियाइक्खे न मे मूल- तहेव संस्कृत — तथैव मूल सक्तुचूर्णानि कोलचूर्णानि फाणितं पूपं अन्यद्वापि शष्कुली विक्रीयमाणं प्रसृतं रजसा ददतीं प्रत्याचक्षीत न मे कल्पते मूल- बहुअट्ठियं संस्कृत— बह्वस्थिकं पुद्गलं अस्थिकं तिन्दुकं बिल्वं ( ७३–७४ ) पुग्गलं अणिमिसं वा बहुकंटयं । अत्थियं तिदुयं विल्लं उच्छुखंड व सिंबल ॥ अप्पे सिया भोयणजाए बहुउज्झिय धम्मिए । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ आवणे । तहाविहं ॥ परिफासियं । कप्पइ तारिसं ॥ तहेबुच्चावयं संसेइमं दशवैकालिकसूत्र आपणे । तथाविधम् ॥ परिस्पृष्टम् । तादृशम् ॥ अल्पं स्याद् भोजनजातं बहु उज्झित ददतीं प्रत्याचक्षीत न मे कल्पते (७५---७६-७७ ) - अनिमिषं वा बहुकण्टकम् । इक्षुखण्डं वा शिम्बिम् ॥ धर्मकम् । तादृशम् || जं जाणेज्ज चिराधोयं मईए पडिपुच्छिऊण सोच्चा वा अजीवं परिणयं नच्चा अह संकियं भवेज्जा आसाइत्ताण वारधोवणं । पाणं अदुवा चाउलोदगं अहुणाधोयं विवज्जए ॥ दंसणेण वा । जं च निस्संकियं भवे ॥ पडिगाहेज्ज संजए । रोयए ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy