________________
55
(७१–७२)
सत्त चुण्णाई कोलचण्णाई
सक्कुल फाणियं पूयं अन्नं वावि fararaमाण पसढं रएण देतियं पडियाइक्खे न मे
मूल- तहेव
संस्कृत — तथैव
मूल
सक्तुचूर्णानि कोलचूर्णानि फाणितं पूपं अन्यद्वापि
शष्कुली विक्रीयमाणं प्रसृतं रजसा ददतीं प्रत्याचक्षीत न मे कल्पते
मूल- बहुअट्ठियं
संस्कृत— बह्वस्थिकं
पुद्गलं अस्थिकं तिन्दुकं बिल्वं
( ७३–७४ )
पुग्गलं अणिमिसं वा बहुकंटयं ।
अत्थियं तिदुयं विल्लं उच्छुखंड व सिंबल ॥ अप्पे सिया भोयणजाए बहुउज्झिय धम्मिए । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥
आवणे ।
तहाविहं ॥
परिफासियं ।
कप्पइ तारिसं ॥
तहेबुच्चावयं संसेइमं
दशवैकालिकसूत्र
आपणे ।
तथाविधम् ॥
परिस्पृष्टम् । तादृशम् ॥
अल्पं स्याद् भोजनजातं बहु उज्झित
ददतीं
प्रत्याचक्षीत न मे कल्पते
(७५---७६-७७ )
-
अनिमिषं वा बहुकण्टकम् । इक्षुखण्डं वा शिम्बिम् ॥
धर्मकम् ।
तादृशम् ||
जं जाणेज्ज चिराधोयं मईए
पडिपुच्छिऊण सोच्चा वा अजीवं परिणयं नच्चा अह संकियं भवेज्जा आसाइत्ताण
वारधोवणं ।
पाणं अदुवा चाउलोदगं अहुणाधोयं विवज्जए ॥
दंसणेण वा ।
जं च निस्संकियं भवे ॥ पडिगाहेज्ज
संजए ।
रोयए ।।