________________
9.३ प्रतिपत्तौ
जम्बूवृक्षाधिकारः उद्देशः२. सू० १५२
RECOREOGADGAOCABGASALAMAUGk
क्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउच्चत्ते। तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्वा जाव धूवकडच्छुया उत्तिमागारा सोलसविधेहिं रयणेहिं उवेए चेव जंबू णं सुदंसणा मूले बारसहिं पउमवरवेदियाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउमवरवेतियाओ अद्धजोयणं उर्दु उच्चत्तेणं पंचधणुसताई विक्खंभेणं वण्णओ॥ जंबू सुदंसणा अण्णेणं अट्ठसतेणं जंबूणं तयद्धचत्तप्पमाणमेत्तेणं सव्वतो समंता संपरिक्खित्ता ॥ ताओ णं जंवूओ चत्तारि जोयणाई उ8 उच्चत्तेणं कोसं चोवेधेणं जोयणं खंधो कोसं विक्खंभेणं तिणि जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विक्खंभेणं सातिरेगाई चत्तारि जोयणाई सव्वग्गेणं वइरामयमूला सो चेव चेतियरुक्खवण्णओ ॥ जंबूए णं सुदंसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थणं अणाढियस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंवूसाहस्सीओ पण्णसाओ, जंबूए सुदंसणाए पुरथिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णसाओ, एवं परिवारो सव्वो णायब्यो जंबूए जाव आयरक्खाणं ॥ जंबू णं सुदंसणा तिहिं जोयणसतेहिं वणसंडेहिं सव्वतो समंता संपरिक्खिसा, तंजहा-पढमेणं दोचेणं तचेण । जंए सुदंसणाए पुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्सा एत्थ णं एग मह
उत्तरपुरस्थिमा सो चेव चेतियाणा विक्खंभेणं साति
॥२९५॥