________________
यस्याः सा सत्प्रभा, अत एव सश्रीका सह उद्द्योतो यया मणिरत्नानामुद्द्योतभावात् सोद्योता अधिक-अतिशयेन मनोनिवृत्ति करी 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥
जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पण्णत्ता, तंजहा-पुरथिमेणं दक्खिणेणं पञ्चत्थिमेणं उत्तरेणं, तत्थणं जे से पुरथिमिल्ले साले एत्थ णं एगे महं भवणे पण्णत्ते एग कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उडं उच्चत्तेणं अणेगखंभ० वण्णओ जाव भवणस्स दारं तं चेव पमाणं पंचधणुसतातिं उ8 उच्चत्तेणं अट्ठाइजाई विक्खंभेणं जाव वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसतिया देवसयणिज्जं भाणियव्वं ॥ तत्थ णं जे से दाहिणिल्ले साले एत्थ णं एगे महं पासायवडेंसए पण्णत्ते, कोसं च उड्डे उच्चत्तेणं अद्धकोसं आयामविक्खंभेणं अन्भुग्गयमूसिय० अंतो बहुसम० उल्लोता। तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए । सीहासणं सपरिवारं भाणियव्वं । तत्थ णं जे से पचत्थिमिल्ले साले एत्थ णं पासायव.सए
पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं भाणियव्वं, तत्थ णं जे से उत्तरिल्ले साले एत्थ णं एगे महं पासायवडेंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं । तत्थ णं जे से उवरिमविडिमे एत्थ णं एगे महं सिद्धायतणे कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उर्ल्ड उच्चत्तेणं अणेगखंभसतसन्निविटे वण्णओ तिदिसिं तओ दारा पंचधणुसता अड्डाइजधणुसयवि