SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ 6156456 ३ प्रतिपत्ती काञ्चनपर्वताधि० उद्देशः २ सू० १५० कंचणगपव्वता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अण्णमि जंबुद्दीवे । कहिणं भंते! चंददहे एरावणबहे मालवंतद्दहे एवं एकेको णेयव्वो ॥ (सू० १५०) . 'नीलवंतदहस्स ण'मित्यादि, नीलवतो इदस्य 'पुरथिमपञ्चत्थिमेणं ति पूर्वस्या पश्चिमायां च दिशि प्रत्येक दश दश योज-1 नान्यबाधया कृत्वेति गम्यते, अपान्तराले मुक्त्वेति भावः, दश दश काञ्चनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, ते च काचनकाः पर्वताः प्रत्येकमेकं योजनशतमूर्द्धमुञ्चैस्त्वेन पञ्चविंशतियोजनान्युद्वेधेन मूले एक योजनशतं विष्कम्भेन मध्ये पश्चसप्ततियोजनानि विष्क-% म्भेन उपरि पञ्चाशद्' योजनानि विष्कम्भेन, मूले त्रीणि पोडशोत्तराणि योजनशतानि ३१६ किश्चिद्विशेपाधिकानि परिक्षेपेण मध्ये ॐ वे सप्तविंशे योजनशते २२७ किञ्चिद्विशेपोने परिक्षेपेण उपर्येकमष्टापञ्चाशं योजनशतं १५८ किश्चिद्विशेपोनं परिक्षेपेण, अत एव मूले विस्तीर्णा मध्ये सहिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वासना कनकमयाः 'अच्छा जाव पडिरूवा' इति * प्राग्वत् । तथा प्रत्येक प्रत्येक पावरवेदिकया परिक्षिप्ता: प्रत्येक प्रत्येक वनपण्डपरिक्षिप्ताश्य, पावरवेदिकावनपण्डवणेनं प्राग्वत् ॥ 'तास णमित्यादि, तेषां काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च वर्णनं प्राग्वत्तावद्वक्तव्यं यावत्तृणानां मणाना च शब्दवणेनमिति ॥ 'तेसि णमित्यादि, तेपां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादावतसकाः प्राप्ताः, प्रासाद्वक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेपा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिसमाप्तिः ।। सम्प्रति नामान्वथै पिच्छिपुरिदमाह-से केणटेण'मित्यादि प्राग्वन्नवरं यस्मादुत्पलादीनि काचनप्रभानि काश्चननामानश्च देवास्तत्र परिवसन्ति ततः काञ्चनप्रभोत्पलादियोगात् काचनकाभिधदेवखामिकत्वाच ते काञ्चनका इति, तथा चाह-से एएणडे W ॥२९ ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy