________________
नवरि पउमाणं भाणितव्यो ॥ से णं पउमे अण्णेहिं तिहिं पउमवरपरिक्खेवेहिं सवतो समंता ६ ३ प्रतिपत्तो संपरिक्खित्ते, तंजहा-अंभितरेणं मज्झिमेणं याहिरएणं, अम्भितरएणं पउमपरिक्खेवे बसीसं नीलवद्रपउमसयसाहस्सीओ प०, मज्झिमए णं पउमपरिक्खेवे चत्सालीसं पउमसयसाहस्सीओ पं०
* दाधि० बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णसाओ, एवामेव सपुत्वावरेणं ६ उद्देशः २ एगा पउमकोडी वीसं च पउमसतसहस्सा भवंतीति मक्खाया।से केणटुणं भंते! एवं वुचति
सू०१४९ णीलवंतहहे दहे?, गोयमा! णीलवंतद्दहे णं तत्थ तत्थ जाई उप्पलाई जाव सतसहस्सपसाई
नीलवंतप्पभातिं नीलवंतद्दहकुमारे य० सो चेव गमो जाव नीलवंतदहे २॥ (सू० १४९)
'कहि णं भंते !' इत्यादि, क भदन्त ! उत्तरकुरुपु कुरुपु नीलव-इदो नाम इदः प्रज्ञप्तः ?, भगवानाह-गौतम! यमकपर्वतयो5 दक्षिणाञ्चरमान्तादुर्वाग् दक्षिणाभिमुखमष्टौ 'चतुस्त्रिंशानि' चतुरिंशदधिकानि योजनशतानि चतुरश्च सप्तभागाम् योजनस्यावाधया - कृवेति गम्यते अपान्तराले मुक्त्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे 'एत्थ णं'ति एतस्मिमवकाशे उत्तरकुरुपु कुरुपु नीलव-इदो नाम इदः प्रज्ञप्तः, स च किंविशिष्टः ? इत्याह-उत्तरदक्षिणायतः प्राचीनापाचीनविस्तीर्णः, उत्तरदक्षिणाभ्यामव
यवाभ्यामायत उत्तरदक्षिणायतः, प्राचीनापाचीनाभ्यामवयवाभ्या विस्तीर्णः प्राचीनापाचीनविस्तीर्णः, एकं योजनसहनमायामेन, पञ्च है योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छः' स्फटिकवद्भहिनिमलप्रदेश: 'श्लक्ष्णः' श्लक्ष्णपुद्गलनिर्मापितवहिः-६ ॥२८॥
प्रदेशः, तथा रजतमयं-रूप्यमयं कूलं यस्यासौ रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्ताबद्वक्तव्यं यावदिदं
ACCASCALCOMGANGANAGARIKAMGAR
KANGANAGAR