________________
--
...
.
.
ढका, होरम्भा-महाढका, कणिता-काचिद् वीणा, खरमुखी-काहला, मकुन्दो-मरुजवाद्यविशेषो योऽभिलीनं प्रायो वाद्यते, श- ३प्रतिपत्तौ सिका-लघुशशरूपा तस्याः खरो मनाक् तीक्ष्णो भवति नतु शसस्येवातिगम्भीरः, पिरलीवञ्चको तृणरूपवाद्यविशेषौ, परिवादिनी-5 उत्तरकुरुसप्ततश्रीवीणा वंश:-प्रतीतो वेणुः-वंशविशेषः सुघोषा-वीणाविशेषः, विपञ्ची-तश्री वीणा महती-शततत्रिका, कच्छभी रिगसिका वर्णनं च लोकतः प्रत्येतव्या, एताः कथम्भूताः? इत्याह-तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं ताला:-प्रतीताः कांस्यताला:-कंसा- उद्देशः २ लिया एतैः 'सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग्-यथोक्तनीत्या प्रयुक्ताः-संवद्धा आतोद्यविधयः-आतोद्यभेदाः, पुनः कथम्भूताः? 8 सू० १४७ इत्याह-'निउणगंधव्वसमयकुसलेहि फंदिया' इति, निपुणं यथा भवति एवं गन्धर्वसमये-नाट्यसमये कुशलास्तैः स्पन्दिताव्यापारिता इति भावः, पुनः किंविशिष्टाः ? इत्याह-'त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषु त्रिपु स्थानेषु करणेन-क्रियया 4 यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरवस्थानव्यापारणरूपदोपलेशेनापि कलङ्किताः, तथैव ते तुटिताङ्गका अपि दुमगणी अनेकबहुविविधविस्रसापरिणतेन, अस्य व्याख्यानं प्राग्वत्, 'ततविततघनशुपिरेण' ततं-वीणादिकं विततं-पटहादिकं घनं-कांस्यतालादि शुपिरं-वंशादि, एतद्रूपेण चतुर्विधेनातोद्यविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला: मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ३। * 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो दीपशिखा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् । यथा तत् 'सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये-तदवसरे नवनिधिपते:-चक्रवर्तिन इव दीपिकाचक्रवालवृन्द-इखो दीपो दीपिका तासां चक्रवालं-सर्व परिमण्डलरूपं वृन्दं दीपिकाचक्रवालवृन्द, * ॥२६६॥ कथम्भूतमित्याह-'प्रभूतवर्ति' प्रभूता-बहुसङ्ख्याका: स्थूरा वा वर्त्तयो यत्र तत्तथा, तथा 'पलित्तनेहति पर्याप्तः-प्रतिपूर्णः नेहः-४