________________
तप्रत्ययस्तत: पदवयपदद्वयमीलनेन विशेपणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारवहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधु- ३ प्रतिपत्तौ
मेरको मद्यविशेपो, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति:-आस्वादतः क्षीरसदृशी, प्रसन्ना- उत्तरकुरु४ सुराविशेषः, नेल्लकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खजूरमुदियासार' इति अ-5 वर्णनं
त्रापि सारशब्दः प्रत्येकमभिसंबध्यते, खजूरसारो मृद्वीकासारः, तत्र ण(मूलदलखर्जूरसारनिष्पन्न आसवविशेपः खजूरसारः, मृद्वीका- उद्देशः२ । द्राक्षा तत्सारनिष्पन्न आसवविशेपो मृद्वीकासारः, कापिशायितं-मद्यविशेषः, सुपकः-सुपरिपाकागतो यः क्षोदरस-इक्षुरसस्तन्निष्पन्ना 8 सू०१४७ वरसुरा सुपकक्षोदरसवरसुरा, कथम्भूता एते मद्यविशेषाः ? इत्याह-'वन्नगंधरसफासजुत्तबलविरियपरिणामा' वर्णेन सामर्थ्यादतिशायिना एवं गन्धेन रसेन स्पर्शेन च युक्ताः-सहिता बलवीर्यपरिणामा-बलहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति ?परमातिशयसंपन्नैर्वर्णगन्धरसस्पशैबलहेतुभिर्यपरिणामैश्वोपेता इति, पुनः किंविशिष्टा:? इत्याह-वहप्रकारा' बहवः प्रकारा येषां जातिभेदेन ते बहुप्रकाराः, तथैव मत्तानका अपि द्रुमगणा मद्यविधिनोपपेता इति योगः, किंविशिष्टेन मद्यविधिना? इत्यत आह'अणेगबहुविविहवीससापरिणयाए' इति न एकः अनेकः, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति तत आह-बहु-अभूत विविधो-जातिभेदान्नानाप्रकारो बहुविविधःप्रभूतजातिभेदतो नानाविध इति भावः, स च केनापि निष्पादितोऽपि संभाव्यत तत आह* -विश्रसया-खभावेन तथाविधक्षेत्रादिसामग्रीविशेपजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विश्रसापरिणतः, ततः पदनयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात् , ते च मद्यविधिनोपपेता न ताडादिवृक्षा इवाङ्कुरादिपु किन्तु फलेपु
॥२६५॥ तथा चाह-'फलेहिं पुण्णावीसंदंति' अत्र सप्तम्यर्थे तृतीया व्यत्ययोऽप्यासा'मिति वचनात् , फलेषु मद्यविधिभिरिति गम्यते 'पूर्णाः'