________________
।
15958
धवलं-श्वेतं कनकखचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तन् कनकखचितान्तकर्म आकाश- ३ प्रतिपत्ती स्फटिकं नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं' देववस्त्रयुग्मं 'निवस्ते' परिथत्ते, परिवाय हारादीन्या- विजयदेभरणानि पिनाति, तत्र हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी 5 वकृता कनकावली-कनकमणिमयी पालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आसन: प्रमाणेन स्वप्रमाण आभरणविशेष: कट- जिनपूजा कानि-कलाचिकाभरणानि त्रुटितानि-वाहुरक्षकाः अङ्गदानि-वाद्वाभरणविशेपा 'दशमुद्रिकान्तक' हत्ताङ्गुलिसन्बन्धि उद्देशः२ मुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-चूडामणि म सकलपार्थिवरनसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्वकृतनिवासो नि:- सू० १४२ शेपापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममद्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मउड मिति चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः सङ्कटः चित्ररत्नसङ्कटः प्रभूतरननिचयोपेत इति भावः । 'तं दिव्यं सुमणदाम'ति में 'दिव्यां' प्रधानां पुष्पमालाम् ॥ 'तए णं से विजए'इत्यादि, ग्रन्थिम-ग्रंथनं प्रन्थस्तेन निर्वृत्तं प्रन्धिमं भावादिमः प्रत्ययः' यत् सूत्रादिना प्रथ्यते तद् प्रन्थिममिति भावः, भरिम-यद् प्रन्थितं सद् वेष्ट्यते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन वंशशलाकादिमयपसरी पूर्यते, सदातिमं यत्परस्परतो नालसङ्घातेन सङ्घात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवामानमलकृतविभूपितं करोति कला परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालद्वारसभातः पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसायसभा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निपण्णः । 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः
॥२५३॥ पुस्तकरत्नमुपनयन्ति ॥ 'तए णमित्यादि, ततः स विजयो देवः पुस्तकरनं गृहाति गृहीला पुस्तकरत्रमुत्सगादाविति गम्यते मुञ्चति