________________
तसे विज देवे महया २ इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अग्मुट्ठेह सीहासणाओ अभुट्टेत्ता अभिसेयसभातो पुरत्थिमेणं दारेणं पडिनिक्खमति २ त्ता जेणामेव अलंकारियसभा तेणेव उवागच्छति २ त्ता आलंकारियसभं अणुप्पयाहिणीकरेमाणे २ पुरत्थिमेणं दारेणं अणुपविसति पुरत्थिमेणं दारेणं अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरत्याभिमुहे सण्णिसण्णे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा अभिओगिए देवे सहावेंति २ एवं वयासी - खिप्पामेव भो देवाप्पिया ! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते आलंकारियं भंडं जाव
वेंति ॥ तणं से विजए देवे तप्पढमयाए पहलमालाए दिव्वाए सुरभीए गंधकासाईए गाताई लुहेति गाताई लूहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपति सरसेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽणंतरं च णं नासाणीसासवायवज्झं चक्खुहरं वण्णफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पभ्रं अहतं दिव्वं देवदूसजुयलं नियंसेइ णियंसेत्ता हारं पिणिद्धेह हारं पिणिद्धेत्ता एवं एकावलिं पिधिति एकावलिं पिणिघेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगावं तुडिया अंगाई केयूराई दसमुद्दिताणंतकं कडिमुत्तकं तेअत्थिमुत्तगं मुरविं कंठमुरविं पालंयंसि
३ प्रतिपत्तौ विजयदे
वकृता जिनपूजा
उद्देशः २
सू० १४२
॥ २४८ ॥