________________
विजयदे
प्रतिपत्ती प्रा वाभिषेकः उद्देशः२ सू० १४१
SWAGANAGAR
चितरिभितं नाट्यविधि, अप्येककाः आरभर्ट-नाट्यविधि, अप्येकका भसोलं. नाट्यविधि, अप्येकका आरभटभसोलं नाट्यविधिमुप- दर्शयन्ति, अप्येकका, देवा उत्पातनिपातम् उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं; एवं निपातोत्पातं सङ्कुचितप्रसारितं । रियारिय'मिति गमनागमनं भ्रान्तसम्भ्रान्तं नाम, नाट्यविधि-सामान्यतो नर्त्तनविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति । अप्येकका देवाश्चतुर्विधं वाद्यं वादयन्ति, तद्यथा-'ततं' मृदङ्गपटहादि 'विततं' वीणादिकं 'घन' कंसिकादि 'शुषिरं काहलादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-'उत्क्षिप्त' प्रथमतः समारभ्यमाणं 'प्रवृत्तम् उत्क्षेपावस्थातो विक्रान्तं मनाग्भरेण प्रवर्त्तमानं मन्दायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं 'रोचितावसान'मिति रोचितं-यथोचितलक्षणोपेततया । भावितं सत्यापितमितियावद् अवसानं यस्य तद् रोचितावसानं । अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-दार्टान्तिकं प्रतिश्रुतिकं सामान्यतोविनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः ते
पीनयन्ति' पीनमात्मानं कुर्वन्ति स्थला भवन्तीति भावः, अप्येकका देवाः 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका 2 F देवाः 'लास्थयन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'छक्कारेंति' छत्कारं कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि
चत्वायेपि कुवेंन्ति, अप्येकका देवा उच्छलन्ति अप्येकका देवाः प्रोच्छलन्ति अप्येकका देवातिपदिकां छिन्दन्ति अप्येककारीण्य- १ ला 'प्येतानि कुवेंन्ति, अप्येकका- देवा हयहेपितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायित F कुवेन्ति अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वलान्ति,
अप्येकका देवाः सिंहनादं नदन्ति अप्येकका देवाः पाददर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटा, ददति-भूमि, पेटयाऽऽस्फाळ
हास्यरूपं नृत्यं कुर्वन्ति भावः, अप्येकका देवाः तायशलेभ्यो वेदितव्याः, अप्यक
'॥२४७॥
23