________________
हदे प्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य च इदमवगाहते, अवगाह्य जलमजनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां ३प्रतिपत्ती हैं करोति, तत: 'आयते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो-गृहीताचमनश्चोक्ष:-स्वल्पस्यापि शङ्कितमलस्यापनय- विजयदेनात् , अत एव परमशुचिभूतो इदात् प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैवोपागच्छति, उपागत्याभिषेकसभामनुप्रद
वाभिषेकः क्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव च मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य
उद्देशः २ सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः ॥ 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य सामानिकाः पर्पदुपपन्नकाश्च देवाः 'आ
सू०१४१ भियोगिकान्' अभियोजनमभियोगः, प्रेष्यकर्मणि व्यापार्यमाणत्वमिति भावः, अभियोगे नियुक्ता आभियोगिकास्तान् देवान् 'शव्दायन्ते' आकारयन्ति, शब्दायित्वा च तानेवमवादिषुः-'क्षिप्रमेव' शीघ्रमेव भो देवानां प्रियाः विजयस्य देवस्य 'महार्थ' महान्
अर्थों-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महाथै, तथा महान् अर्घ:-पूजा यत्र स महार्घस्तं, महं-उत्सवमहतीति 2 महाईस्तं 'विपुलं' विस्तीर्ण शक्राभिषेकवद् इन्द्राभिषेकमुपस्थापयत ॥ 'तए णं ते' इत्यादि, ततस्ते आभियोगिका देवाः सामानि४ कपर्षदुपपन्नकैर्देवैरेवमुक्ताः 'हद्वतुट्ठचित्तमाणदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया करयलपरिग्गहियं दसणहं है सिरसावत्तं मत्थए अंजलिं कट्ट' इति पूर्ववत् , विनयेन वचनं 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति, कथम्भूतेन विनयेन ? इत्याह एवं * देवा तहत्ति आणाएं' इति हे देवाः। एवं-यथैव यूयमादिशत तथैवाज्ञया-युष्मदादेशेन कुर्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्व दि५ ग्भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपनामन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन-वैक्रियकरणाय प्रयत्नविशे-हू ॥२४३॥
षेण 'समोहणंति' समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताश्वासप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह-'संखेजाणि जो