________________
-645
SCREECRECICRORSCRIKANER
* एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, पद्मवरवेदिकाया वर्णनं वनपण्डवर्णनं च तावद् यावत् ३प्रतिपत्त
'तत्थ णं वहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंती'ति, तस्य इदस्य 'त्रिदिशि' तिसृपु दिक्षु त्रिसोपानप्रतिरूपकाणि निधि ८ प्रज्ञप्तानि, तेपां च त्रिसोपानप्रतिरूपकाणां तोरणानां च (वर्णनं पूर्ववत् ) 'तस्स ण'मित्यादि, तस्य इदस्य उत्तरपूर्वस्यां दिशि अत्र कारे सि
महत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्डपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वक्तव्या या-* डायतनवद् गोमानसीवक्तव्यता, तदनन्तरं तथैवोलोकवर्णनं भूमिभागवर्णनं च तावद् यावन्मणीनां स्पर्शः ॥ 'तस्स ण'मित्यादि, तस्य वेहु-8 वर्णन
समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन टू उद्देशः२ 2 सर्वासना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं 8 स०१४० सिंहासनं प्रज्ञप्त, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि ॥'तत्थ णमित्यादि, तस्मिन् सिंहासने विजयस्य देवस्य योग्यं सुबहु "अभिपेकभाण्डम्' अभिपेकोपस्करः संनिक्षिप्तः तिष्ठति, तस्याश्चाभिपेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽलकारसभा प्रज्ञप्ता, सा च प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिपेकसभावत्तावद्वक्तव्या यावदपरिवारं सिंहासनम् ॥ 'तत्थ ण'मित्यादि, 'तत्र' सिंहासने विजयदेवस्य योग्यं सुबहु 'आलङ्कारिकम् अलङ्कारयोग्यं भाण्डं ४ संनिक्षिप्तं तिष्ठति ॥ 'तीसे ण'मित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसमा प्रज्ञप्ता, सा चाभिषेकसभावत्प्रमाणवरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण तावद्वक्तव्या यावदपरिवारं सिंहासनम् ॥ एत्थ णमित्यादि, 'अत्र' सिंहा
॥२३६।। १ अत्र सबंधत्रुटितो दृश्यते.