________________
ववसा(उववा)यसभाए उत्तरपुरच्छिमेणंएगे महं बलिपेढे पण्णत्ते दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेर्ण सव्वरयतामए अच्छे जाव पडिरूवे ॥ एत्थ णं तस्स णं बलिंपेढस्स उत्तरपुर
त्थिमेणं एगा महं णंदापुक्खरिणी पण्णत्ता जं चेक माणं हरयस्स तं चेव सव्वं ॥ (सू० १४०), SH 'तस्स ण'मित्यादि, तस्य सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधासभाया इव प्रमाणं त्रीणि 8
द्वाराणि तेपां च द्वाराणां पुरतो मुखमण्डपा इत्यादि सर्व तावद्वक्तव्यं यावद् गोमानसीवर्णनं, तदनन्तरमुल्लोकवर्णनं ततों भूमिमागवर्णनं तावद् यावन्मणीनां स्पर्शः, तथा चाह-'सुहम्मसभावत्तव्वया भाणियव्वा जाक भूमीए, फासो' इति । 'तस्स णमित्यादि,
मागस्य बहमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामईयोजन लावाइल्येन सर्वासना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रशतं.
तस्य स्वरूपवर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य तस्य तथा द्रष्टव्यं, तस्या अपि उपपातसभाया उपरि अष्टावष्टौ मङ्गलकानी-11 प्रात्यादि प्राग्वत् ॥'तीसे णमित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको हुदः प्रज्ञप्तः, अर्द्धत्रयोदश योजना
न्यायामेन पड़ योजनानि सोशानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छे सण्हे रययाकूलें' इत्यादि नन्दापुष्करिणीवत्सर्व
निरवशेष वाच्यं, तथा चाह-आयामुव्वेहेणं विक्खंभेणं वन्नओ जो चेव नंदापुक्खरिणीण'मिति ॥'तीसे णमित्यादि, स हद II १अत्र प्रथमं जीर्णपुस्तके नंदापुष्करिणीविवेचनं वर्तते पश्चात् बलिपीठस्य परंच टीकायां प्रथमं वलिपीठस्य पश्चात् नंदायाः, एतदनुसारेण मयाऽप्यत्रैव लिखित
२ अस्या वक्ष्यमाणव्याख्याया मूलपाठो न दृश्यते पुस्तकेषु.