________________
-+
S
यगि
SS
वा-8 त्यादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि पट क्रोशान अवगाह्य उपरितनभागात् पट् कोशान् वर्जयित्वेति भावः, अधस्तादपि पट ३ प्रतिपत्तौ मि. क्रोशान् वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषु बहवे 'सुवण्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णनं च प्रा- मनुष्या० ग्वत् ॥ 'तेसु ण'मित्यादि, तेपु रजतमयेपु सिककेषु बहवो वञमया गोलवृत्ताः समुद्गकाः, तेषु च वनमयेपु समुद्गकेषु बहूनि जिनस
माणवकवृत्तिः क्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि विजयस्य देवस्थान्येयां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि
स्तम्भदेवस्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानकरणतः सत्कारणीयानि वस्त्रादिना कल्याण मगलं दैवतं चैत्यमितिबुद्ध्या
शयनीयव. ३१॥ पर्युपासनीयानि ॥ 'तस्स णमित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र मह्त्येका मणिपीठिका प्रज्ञप्ता, योजनमेक
उद्देशः २ मायामविष्कम्भाभ्यामईयोजनं वाहल्येन सर्वासना मणिमयी 'अच्छा' इत्यादि प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया 2 सू० १३८ उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेपाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत् ॥ 'तस्स णमित्यादि, तस्य माणव-४
कनाम्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, एकं योजनमायामविष्कम्भाभ्यामईयोजनं वाहल्येन 'सव्व15 मणिमयी' इत्यादि प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं (देव) शयनीयं प्रज्ञप्तं, तस्य च देवशयनीय
स्थायमेतद्पः 'वणोवास वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः 8 प्रतिपादाः 'सीवर्णिका' सुवर्णमयाः 'पादाः' मूलपादाः, जाम्बूनदमयानि गात्राणि-ईपादीनि वनमया वजरत्नपूरिताः सन्धयः, PSI 'नानामणिमये चिच्चे' इति चिचं नाम च्युतं वानमित्यर्थः, नानामणिमयं च्युतं-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बो
॥२३१॥ यणा' इति उपधानकानि, आह च मूलटीकाकार:-"विव्बोयणा-उपधानकानि उच्यन्त" इति, तपनीयमय्यो गण्डोपधानकाः॥
4666
- MIRM