________________
.
జc.
SASARANG
३ प्रतिपचौ मनुष्या० सभावर्णन उद्देश:२ सू०१३७
లో
उत्तरेणवि, तासु णं गोमाणसीसु यहवे सुवण्णरुप्पमया फलगा पं० जाच तेसु णं वइरामएसु नागदंतएसु बहवे रयतामया सिकता पण्णत्ता, तेसुणं रयतामएस सिकएसु बहवे वेरुलियामईओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्क जाव घाणमणणिचुइकरेणं गंधणं सव्वतो समंता आपूरेमाणीओ चिट्ठति । सभाए णं सुधम्माए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिजमए अच्छे जाव पडिरूवे ॥ (सू० १३७) 'तस्स ण'मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपूर्वस्याम्' ईशानकोण इत्यर्थः, 'अत्र' एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोदशयोजनान्यायामेन पट् सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊर्द्ध मुञ्चैस्त्वेन 'अप्पेगे'त्यादि अनेकेपु स्तम्भशतेपु सन्निविष्टा अनेकस्तंभशतसन्निविष्टा 'अभुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलियविमलखंभा' अभ्युद्गता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वनवेदिका-द्वारमुण्डकोपरि वजरत्नमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा वराभिः-प्रधानाभिः रचिताभि:-विरचिताभिः रतिदाभिर्वा सालभलिकाभिः सुश्लिष्टा-संबद्धा विशिष्टं-प्रधानं लष्ठं-मनोज्ञं संस्थितं-संस्थानं येपां ते विशिष्टलष्टसंस्थिताः प्रशस्ता:-प्रशंसास्पदीभूता वैड्रयेस्तम्भा:-वैडूर्यरत्नमया: स्तम्भा यस्यां सा वररचित्तशालभजिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिकन
४
॥२२६॥