________________
डिसगा अण्णेहिं चाहिं तदबुञ्चत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सव्वतो समंता संपरिक्खित्ता । ते णं पासायवडिंसगा देसूणाई चत्तारि जोयणाई उड्ढें उच्चत्तेणं देसूणाई दो जोयणाई आयामविक्खंभेण अब्भुग्गयमूसिय० भूमिभागा उल्लोया पउमासणाई उरि मंगलगा झया
छत्ताइच्छत्ता ॥ (सू०१३६) 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्याः 'चउदिसि'मिति चतस्रो दिशः समाहृताश्चतुर्दिक तस्मिन् चतुदिशि-चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अवाहाए' इति बाधनं बाधा-आक्रमणं तस्यामवाधायां कृलेति गम्यते, अपान्त|रालेषु मुक्वेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, 'तद्यथेत्यादि, तानेव वनषण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनम् , एवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुव्वेण असोगवण'मित्यादिरूपा गाथा पाठसिद्धा (अत्र तु न)॥'ते णं वणसंडा' इत्यादि, ते वनखण्डाः सातिरेकाणि द्वादश योजनसहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येकं प्रज्ञप्ताः प्रत्येक प्राकारपरिक्षिप्ताः, पुनः कथम्भूतास्ते वनपण्डाः ? इत्यादि पद्मवरवेदिकाबहिर्वनपण्डवत्तावदविशेषेण वक्तव्यं यावत् 'तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति' ॥ 'तेसि णमित्यादि, तेषां वनषण्डानां बहुमध्यदेशभागे प्रत्येकं प्रासादावतंसकाः प्रज्ञप्ताः, ते च प्रासादावतंसका द्वाषष्टिर्योजनान्यद्धयोजनं चोर्द्धमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कम्भेन 'अभु-19 ग्गयमूसियपहसियाविव' इत्यादि प्रासादावतंसकानां वर्णनं निरवशेष तावद्वक्तव्यं यावत्तत्र प्रत्येकं सिंहासनं सपरिवारं । 'तत्थ ण' मित्यादि, तेषु वनपण्डेषु प्रत्येकमेकैकदेवभावेन चत्वारो देवा महर्द्धिका यावत् 'महजइया महाबला महायसा महासोक्खा महाणु