________________
दारस्स उपि बहये कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा विजयस्सणं ३प्रतिपत्ती दारस्स उपि यहवे छत्तातिच्छत्ता तहेव ॥ (सू० १३३)
मनुष्या० 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकार:-उत्तरङ्गादिरूपः षोडशविधै रत्नैरुपशोभितः, 8 विजयद्वा. तद्यथा-रत्नैःसामान्यत: कर्केतनादिभिः १ वजैः२ वैहूय: ३ लोहिताक्षैः ४ मसारगढ़ः ५ हंसगk:६ पुलकैः७ सौगन्धिकैः ८ ज्योतीरसैः९ ते रवर्णनं अङ्कः १० अञ्जनः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकैः १४ स्फटिकैः १५ रिष्टैः १६॥ 'विजयस्स ण' मित्यादि, विजयस्य उद्देशः १ द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति-'सव्वरयणामया' इत्यादि प्राग्वत् ।।
सू० १३४ से केणट्रेणं भंते! एवं वुचति ?-विजए णं दारे २, गोयमा विजए णं दारे विजए णाम देवे महिडीए महज्जतीए जाव महाणुभावे पलिओवमट्टितीए परिवसति, से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूर्ण विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीण य आहेवचं जाव दिव्वाई भोगभोगाई मुंजमाणे विहरइ, से तेणटेणं गोयमा! एवं वुचति-विजये दारे विजये दारे, [अदुत्तरं च णं गोयमा! विजयस्स णं दारस्स सासए णामधेज्जे पण्णत्ते जण कयाइ णत्थि
॥२१६॥ ण कयाह ण भविस्सति जाव अवढिए णिचे विजए दारे॥ (सू०१३४)