________________
सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ॥'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो ३ प्रतिपचौ द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि' मनुष्या० वरत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसङ्ख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः श- विजयद्वालाका येषु तानि अष्टसहस्रवरकञ्चनशलाकानि 'दद्दरमलयसुगन्धिसयोउयसुरहिसीयलच्छाया' इति दर्दर:-चीवरावनद्धं वर्णनं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेपु उद्देशः१ ऋतुषु सुरभिः शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मगलानां भक्त्या-विच्छित्त्या चित्रं-आलेखो 5 सू०१३१ येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकार:-चन्द्राकृतिः स उपमा येषां तानि तथा चन्द्रमण्डलवद्वृत्तानीति भावः ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवअवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु
ते तथा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , तथा 'सुहुमरययदीहवालाओ' ९ है इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओं' इति शङ्खः-प्रती
तोऽको-रत्नविशेषः कुन्देति-कुन्दपुष्पं दकरज:-उदककणाः अमृतमथितफेनपुख:-क्षीरोदजलमथनसमुत्थफेनपुलस्तेषामिव संनिकाश:प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'तैलसमुद्को' सुगन्धितैलाधारवि- ॥२१४॥ शेषौ, उक्तं च जीवाभिगममूलटीकायां-"तैलसमुद्गको सुगन्धितैलाधारौ” एवं कोष्ठादिसमुद्का अपि वाच्याः, अत्र