SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ रयणचियदंडा ) णाणामणिकणगरयणविमलमरितवणिज्जुज्जलविचित्तदंडाओ चिल्लिआओ संखंककुंददगरयअमयमहिय फेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओ सव्वरयणामताओ अच्छाओ जाव पडिवाओ । तेसि णं तोरणाणं पुरतो दो दो तिलसमुग्गा कोहसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥ ( सू० १३१ ) 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैपेधिक्या द्वे द्वे तोरणे प्रज्ञप्ते, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं निरवशेषं प्राग्वत् ॥ ' तेसि ण' मित्यादि, तेपा तोरणानां पुरतो द्वे द्वे शालभञ्जिके प्रज्ञप्ते, शालभञ्जिकावर्णनं प्राग्वत् ॥ ‘तेसि ण’मित्यादि, तेपां तोरणानां द्वौ द्वौ नागदन्तको प्रज्ञप्तौ तेपां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् ॥ 'तेसि ण'मित्यादि, तेपां तोरणानां पुरतो द्वौ द्वौ इयसंघाटको द्वौ द्वौ गजसङ्घाटको द्वौ द्वौ नरसङ्घाटको द्वौ द्वौ किन्नरसङ्घाटको द्वौ द्वौ किंपुरुपसद्घाटको द्वौ द्वौ महोरगसङ्घाटको द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृपभसङ्घाटको, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, एवं पङ्किवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि ॥ ‘तेसिं तोरणाण' मित्यादि, तेपां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणाद् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथम्भूताः ? इत्याह— 'निश्च्चं सुकुमियाओ' इत्यादि यावत्करणात् 'निश्चं मउलिया निच्चं लवइयाओ निचं थइयाओ निषं गोच्छियाओ निथं जमलियाओ निषं জনের ३ प्रतिपत्तौ मनुष्या० विजयद्वा वर्णनं उद्देशः १ सू० १३१ ॥ २१२ ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy