________________
CON
UHAGRAASHISHTRA
तिसगर्भो-रमविशेषस्तन्मय एलुको-देहली 'गोमेज्जमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकीलो लोहिताक्षरत्रमय्यौ द्वार-६ ३प्रतिपत्ती पिण्डौ(चेट्यौ)-द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्ग-द्वारस्योपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमयो कपाटौ मनुष्या० लोहिताक्षमय्यो-लोहिताक्षरत्नालिकाः सूचय:-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वइरामया संधी' वनमयाः 'स- विजयद्वान्धयः' सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वरत्नापूरिताः फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्गका राधि० इव समुद्का:-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अग्गलपासाया' अर्गला:-प्रतीता: अर्गलाप्रासादा उद्देशः १ यत्रार्गला नियम्यन्ते, आह च मूलटीकाकार:-"अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" इति, एतौ द्वावपि वरत्नमयो, 'रययामयी
5. सू०१२९ आवत्तणपेढिया' इति आवर्त्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम्-"आवर्त्तनपीठिका यत्रेन्द्रकीलको भवति" 'अंकुत्तरपासाए' इति अङ्का अङ्करत्नमया उत्तरपा यस्य तद् अङ्कोत्तरपार्श्व 'निरंतरियघणकवाडे' इति निर्गता अन्तरिकालध्वन्तररूपा ययोस्तौ निरन्तरिको अत एव घनौ कपाटौ यस्य तन्निरन्तरघनकपाटं 'भित्तिसु चेव भित्तिगुलिया छप्पण्णा तिन्नि होति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिपु-भित्तिगता भित्तिगुलिका:-पीठकसंस्थानीया स्तिस्रः पटपञ्चाशत:-पटपञ्चाशत्रिकप्रमाणा भवन्ति, 'गोमाणसिया तत्तिया' इति गोमानस्य:-शय्या: 'तत्तिया' इति तावन्मात्राः पटपञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगलीलठियसालभंजियाएं' इति इदं द्वारविशेषणं, नानामणिरत्नानि-नानामणिरत्नमयानि व्यालरूपकाणि
लीलास्थितशालभञिकाश्च-लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वइरामए कूडे' वनमयो-वत्ररत्नमय: कूटो-माडभागः रजतमय उ- ॥२०४॥ * त्सेधः-शिखरम् , आह च मूलटीकाकार:-"कूडो-माडभाग उच्छ्रय:-शिखर"मिति, केवलं शिखरमत्र तस्यैव माडभागस्य सं