________________
३ प्रतिपत्ती मनुष्या० वनषण्डाधि० उद्देशः १ सू० १९९
भावः, सदैव भावात् , तथा न कदाचिन भविष्यति, किन्तु भविष्यश्चिन्तायां सर्वदेव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितलात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं 'विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-भुविं चेत्यादि, अभून भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वाद् 'ध्रुवा' मेर्वादिवद् ध्रुवत्वादेव सदैव स्वखरूपे नियता, नियतत्वादेव च 'शाश्वती' शश्वद्भवनखभावा, शाश्वतत्वादेव च सततगगासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोचटनसम्भवाद् 'अक्षया' न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः साऽक्षया, अक्षयत्वादेव 'अव्यया' अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात् , अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुपोत्तरपर्वताद् बहिः समुद्रवत्, एवं स्वस्खप्रमाणे सदाऽवस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ॥
सीसे णं जगतीए उप्पि बाहिं पउमबरवेइयाए एत्थ णं एगे महं वणसंडे पण्णते देसूणाई दो जोयणाई चक्कवालविक्खंभेणं जगतीसमए परिक्खेवेणं, किण्हे किण्होभासे जाव अणेगसगडरह- जाणजुग्गपरिमोयणे सुरम्मे पासातीए सण्हे लण्हे घटे महे नीरए निप्पंके निम्मले निकंकड़च्छाए सप्पमे समिरीए सउज्जोए पासादीए दरिसणिज्ने अभिरुवे पडिरूवे ॥ तस्स णं वणसंसस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहानामए-आलिंगपुक्खरेति वा मुइंगपु. क्खरेति वा सरतलेइ वा करतलेइ वा आयंसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उरन्भचम्मेति वा उसभचम्मेति वा वराहचम्मति वासीहचम्मेति वा वग्घचम्मेतिया विगचम्मति वा दी
है
।
8॥१८३॥