________________
मारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलकविकला कर्दमर- ३ प्रतिपचौ हिता वा 'निककडच्छाया' इति निष्कङ्कदा निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्यस्याः सा निष्कङ्कटच्छाया देवाधि'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गतकिरणजाला, अत एव 'सोद्योता' वहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी 'प्रा
___ कार सादीया' प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रहत्तिकारिणीति भावः 'दर्शनीया' दर्शनयोग्या यां पश्यतश्च
उद्देशः१ नुषी श्रमं न गच्छत इति 'अभिरूवा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्त-6 सू०१२५ कमनीयेति भावः, अत एव 'प्रतिरूपा' प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा ॥ 'सा णं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानिजालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटक:-समूहो जालकटको जालकाकीर्णा रम्यसंस्थानप्रदेशविशेषपतिरिति
भावः, तेन जालकटकेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता ॥ से णं जालकडए' इत्यादि, 'सः' जालकटक ७ ऊर्द्धमुञ्चैस्त्वेनाईयोजनं-द्वे गव्यूते विष्कम्भेन पञ्च धनुःशतानि, किमुक्तं भवति ?-जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि ४
च प्रत्येकमूर्द्धमुच्चैस्त्वेन द्वे गव्यूते विष्कम्भतः पञ्चधनु:शतानीति, स च जालकटक: 'सव्वरयणामए' इति सर्वात्मना रत्नमयः "अच्छे सण्हे लण्हे जाव पडिरूवे' इति यावच्छब्दकरणात् 'घटे महे नीरए निम्मले निप्पंके निकंकडच्छाये सप्पभे समरीए सउज्जोए पासाइए दरिसणिजे अभिरूवें' इति परिप्रहः, एतेषां [प्रन्थानम् ५०००] पदानामर्थः प्राग्वत् ॥
॥१७८॥ तीसे णं जगतीए उरिप बहमज्झदेसभाए एत्थ णं एगामहई पउमवरवेदिया पं०, साणं पउमवरवे