________________
गरावाससयसहस्सा भवंतीतिमक्खायं, ते णं भोमेजनगरा वाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियब्वो जाव पडि- ३ प्रतिपत्ती 5 रूवा, एत्थ णं पिसायाणं भोमेजनगरा पण्णत्ता, तत्थ णं बहवे पिसाया देवा परिवसंति महिडिया जहा ओहिया जाव विहरंति" सु- देवाधि
गमं, "कालमहाकाला य एत्थ दुवे पिसाइंदा पिसायरायाणो परिवसंति महिडिया जाव विहरंति, कहि णं भंते! दाहिणिल्लाणं पिसा-6 कारः याणं भोमेजा नगरा० बाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियब्यो जाव पडिरूवा, एत्य णं पिसायाणं भोमेजनगरा उद्देशः१ पण्णत्ता । कहि णं भंते! दाहिणिल्ला पिसाया देवा परिवसंति', गोयमा! जंबुद्दीवे दीवे मंदरस्स पन्वयस्स दाहिणेणं इमीसे रयण- ॐ सू०१२१ प्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सवाहल्लस्स उवरि एगं जोयणसयं ओगाहेत्ता हेवावि एगं जोयणसयं वजेत्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं दाहिणिलाणं पिसायाणं देवाणं भोमेजा नगरा पण्णत्ता, तत्थ णं वहवे दाहिणिल्ला पिसाया देवा परिवसंति महिडिया जाव विहरंति, काले य तत्थ पिसाइंदे पिसायराया परिवसति महिडिए जाव पभासेमाणे, से णं तत्थ तिरियमसंखेजाणं भोमेजनगरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाइरसीणं अन्नेसिं च बहूर्ण दाहिणिल्लाणं वाणमन्तराणं देवाणं देवीण य आहेवचं जाव विहरति" पाठसिद्धं ॥ सम्प्रति पर्पनिरूपणार्थमाह-कालस्म णं भंते! पिसायइंदस्स पिसायरनो कति परिसाओ पण्णताओ?, गोयमा तिण्णि परिसाओ पण्णत्ताओ, तंजहा-ईसा तुडिया ढरहा अभितरिया ईसा' इत्यादि सर्व प्राग्वत् , नवरमत्राभ्यन्तरिकायामष्टौ देवसहस्राणि मध्यमिकायां दश देवसहस्राणि बाह्यायां द्वादश देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि एकं देवी- ॥१७३॥ शतं मध्यमिकायामप्येकं देवीशतं बाह्यायामप्येकं देवीशतं, अभ्यन्तरिकायां पर्पदि देवानां स्थितिर पल्योपमं मध्यमिकायां देशोनमर्द्ध