________________
३प्रतिपत्ती देवाधि
कारः उद्देशः१ सू० १२०
जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अत्तीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा वाहिं वट्टा - जाव पडिरूवा, एत्य णं दाहिणिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता, एत्थ णं वहवे दाहिणिल्ला सुवण्णकुमारा परिवसंति, वेणुदेवे
एत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जाव पभासेमाणे, से णं तत्थ अदृत्तीसाए भवणावाससयसहस्साणं जाव (
विहरति ।" पर्पद्वक्तव्यताऽपि धरणवन्निरवशेपा वक्तव्या । 'कहि णं भंते! उत्तरिल्लाणं सुवण्णकुमाराणं भवणा पन्नत्ता? कहि णं भंते! 18 उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए जाव मझे अट्ठहत्तरे जोयणसयसहस्से, एत्य णं
उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा चाहिं वट्टा जाव पडिरूवा, एत्थी णं बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति महिडिया जाव विहरंति, वेणुदाली य एत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जाव पभासे०, (सेणं) तत्थ चोत्तीसाए भवणावाससयसहस्साणं सेसं जहा नागकुमाराणं।" पर्पद्वक्तव्यताऽपि भूतानन्दवनिरवशेपा वक्तव्या। यथा सुवर्णकुमाराणां वक्तव्यता भणिता तथा शेषाणामपि वक्तव्या, नवरं भवननानात्वमिन्द्रनानात्वं परिमाणनानात्वं चैताभिर्गाथाभिरनुगन्तव्यम्-"चउसट्ठी असुराणं चुलसीई चेव होइ नागाणं । यावत्तरि सुवण्णे वाउकुमाराण छन्नउई ॥१॥ दीवदिसाउदहीणं विजुकुमारिंदथणियमग्गीणं । छण्डंपि जुयलयाणं बावत्तरिमो सयसहस्सा ॥२॥ चोत्तीसा १ चोयाला २ अ. ठुत्तीसं ३ च सयसहस्साई । पण्णा ४ चत्तालीसा १० दाहिणतो होंति भवणाई ॥३॥ तीसा १ चत्तालीसा २ चोत्तीसं ३ चेव * सयसहस्साई । छायाला ४ छत्तीसा १० उत्तरतो होंति भवणाई॥४॥ चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे ५
ॐ य । पुण्णे ६ जलकंते या अमिए ८ लंबे य ९ घोसे य १०॥५॥ बलि १ भूयाणंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणव
SC-
SMCAMRENCRANC644
॥१७०॥