________________
कुमारराया परिवसति महिडीए जाव पभासेमाणे, सेणं चत्तालीसाए भवणावाससयसहस्साणं सेसं तं चेव जाव विहरई' इति निगसादसिद्धं ॥ पर्पनिरूपणार्थमाह-'भूयाणंदस्स ण'मित्यादि प्राग्वत् नवरमत्राभ्यन्तरिकायां पर्षदि पश्चाशद्देवसहस्राणि मध्यमिकायां
पष्टिदेवसहस्राणि वाह्यायां सप्ततिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशे द्वे देवीशते मध्यमिकायां परिपूर्णे द्वे देवीशते बाह्यायां पञ्चसप्ततं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिर्देशोनं पल्योपमं मध्यमिकायां सातिरेकमर्द्धपल्योपमं बाह्यायामर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिर पल्योपमं मध्यमिकायां देशोनमर्द्धपल्योपमं बाह्यायां सातिरेक चतुर्भागपल्यो|पमं, शेषं प्राग्वत् । 'अवसेसाणं वेणुदेवाईणं महाघोसपज्जवसाणाणं ठाणपयवत्तव्बया भाणियव्वा' इति, 'अवशेषाणां नाग-1 कुमारराजव्यतिरिक्तानां वेणुदेवादीनां महाघोषपर्यवसानानां स्थानाख्यप्रज्ञापनागतद्वितीयपदवक्तव्यता भणितव्या, सा चैवम्-“कहि णं भंते ! सुवन्नकुमाराणं देवाणं भवणा पण्णत्ता? कहि णं भंते! सुवण्णकुमारा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीएअसीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेद्वावि एग जोयणसहस्सं वज्जेत्ता मज्झे अहत्तरे जोयणसयस हस्से, एत्थ णं सुवण्णकुमाराणं देवाणं बावत्तरी भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं सुवण्णकुमाराणं देवाणं भवणा पण्णत्ता, तत्थ णं बहवे सुवण्णकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली एत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति महिड्डिया जाव विहरति । कहि णं भंते ! दाहि|णिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता? कहि णं भंते! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसयसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे